Incipit of MS Pune BORI 266-1892-95

Extract
ID: 101744
Last update: 27.08.2019 - 21:48
Related Manuscripts
Extracted from manuscript: MS Pune BORI 266-1892-95

fol. 1b

iha hi bhagavān bhāṣyakāraḥ śrīmacchaṅkarācāryanāmā dakṣināmūrttistotravyājena samastavedāntārtharahasyam āviṣcakāra daśabhiḥ padyabandhaiḥ // tacchiṣyeṇa ca viśvarūpācāṛyeṇa sureśvarāparanā(fol. 2a)mnā tatpadyaprabandhārthatatvaṃ tātparyato mānasollāsanāmnā vārttikātmanā sandarbheṇāviṣkṛtam // tam imaṃ granthaṃ yathāśakti vivṛṇomi // etc.

fol. 2a

Text

mangalaṃ diśatu me vināyako mangalaṃ diśatu me sarasvatī //

mangalaṃ diśatu me maheśvaro mangalaṃ diśatu me maheśvarī // 1 // etc.

fol. 5b Original verse

viśvaṃ darpaṇa--

fol. 6a

dṛśyamānanagarī tulyaṃ nijāntargatam //

paśyann ātmani māyajā bahir ivodbhūtaṃ yathā nidrayā //

fol. 7a Original verse

yaḥ sākṣātkurute prabodhasamaye syātmānam evādvayaḥ //

tasmai śrīgurumūrttaye nama idaṃ śrīdakṣināmūrttaye // 1 // etc.

Suggested citation: Maharaj S. "Incipit of MS Pune BORI 266-1892-95." Pandit. <panditproject.org/entity/101744/extract>. Updated on August 27, 2019 09:48 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI