Maṅgala passage of MS Pune BORI 165-1883-84

Extract
ID: 99938
Last update: 28.03.2019 - 00:19
Related Manuscripts
Extracted from manuscript: MS Pune BORI 165-1883-84

oṃ paraṃ parasthaṃ gahanād anādim ekaṃ niviṣṭaṃ bahudhā guhāṃsu/

sarvālayaṃ sarvacarācarasthaṃ tvām eva śambhuṃ śaraṇaṃ prapadye //1//

garbhādhivāsapūrvakamaraṇāntakaduḥstracakraviśrāntaḥ /

ādhāraṃ bhagavantaṃ śiṣyaḥ papraccha paramārtham //2//

ādhārakārikābhis taṃ gurur abhibhāṣate sma tatsāram /

kathayaty abhinavaguptaḥ śivaśāsanadṛṣṭiyogena //3//

nijaśaktivaibhavabharā daṇḍacatuṣṭayam idaṃ vibhāgena /

śaktir māyā prakṛtiḥ pṛthvī ceti prabhāvitaṃ prabhunā //4//

Suggested citation: Maharaj S. "Maṅgala passage of MS Pune BORI 165-1883-84." Pandit. <panditproject.org/entity/99938/extract>. Updated on March 28, 2019 12:19 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI