Incipit of MS Pune BORI 683-A-1884-87

Extract
ID: 99685
Last update: 17.02.2019 - 15:16
Related Manuscripts
Extracted from manuscript: MS Pune BORI 683-A-1884-87

fol.2a

vyāsabindūrasācāryakṛtī ṣaṭṭyākṛtichalāt //

rāmo mahat ānatya śrutaṃ sauvaṃśuśutsattiḥ //7//

udyavdyāsamahodadher yadurudhīgaṃbhīrakumbhī nayat /

bhaṅgān satpratibimbam ambujadaśāpatrī vicitrīkṛtam //

svachandotthataraṅgiṇī dvijamukhair nyāyāṃrtaṃ vyākṛtam /

sevaṃ sevam irāsurā inasabhe rājantu lekhā iva //8//

iha khalu sakalavidvanmaṇicintāmaṇivyāsatīrthabinduḥ puṇyapracayapūrṇavedāntaśravaṇaśrutam arthaṃ mimaniṣayā nivithatsur nibandhagocaraparīkṣakapravṛtyaṅgaviṣayādivaktuṃ viśiṣṭaviṣayādimadbrahmamīmāṃsayā nibandhaṃ sambandhayituṃ caturlakṣaṇo vivikṣitaviśeṣaṇacatuṣṭayattve neṣṭadevatām abhiṣṭavīti // nikhilaguṇanikāyam ityādinā // etc.

Suggested citation: Maharaj S. "Incipit of MS Pune BORI 683-A-1884-87." Pandit. <panditproject.org/entity/99685/extract>. Updated on February 17, 2019 03:16 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI