Incipit of MS Pune BORI 678-1884-87

Extract
ID: 99617
Last update: 10.02.2019 - 15:56
Related Manuscripts
Extracted from manuscript: MS Pune BORI 678-1884-87

fol. 2a.

padavākyapramāṇajñā ye vidyām adhyajīgayan /

śukavanmāṃ namasyāmi tān ahaṃ śirasā sadā // 10 //

śrīviśvanāthatanayo nārāyaṇasamāhvyaḥ //

sudhāvagāhanājjanma saphalīkarttum īhate //11//

śrīmannyāyasudhā pratipadaṃ yadyapyathāpi kvacit /

kiñcidvākyapadapratīkamiṣataḥ śaktyā samāsyādyate //

yanmātuḥ kucakumbhapūrṇapayaso gṛhṇāti jāteḥ śiśu- /

r biḍaṃvidum ataś ca tṛpyati sa kiṃ doṣaḥ (2b) payo bālayoḥ // 12 //

novedāntavicārakauśalam atho no vyāvṛtau naipuṇam /

no vā nyāyakalāpadakṣadhiṣaṇā nāpyutkaṭopāsā(sa)nā //

evaṃ satyapi cāpalaṃ vidadhato yuktopahāsārhatā /

śrotavyaṃ guṇibhis tathāpi kṛpayā kīroktivanme vacaḥ // 13 //

jayatīrthamuniḥ śrīmān vighnavidhvaṃsakāmyayā /

sadācārānumitayā śrutyā kartavyatāṃ gatam //

granthārambhe viśiṣṭeṣṭadevatānatimaṅgalam /

vidhāya śikṣaśiṣyārtham ādye padye nibaddhavān //

// śrīmadānandatīrtha bhagavatpādācāryebhyo namaḥ //

śriyaḥ patyanityāgaṇitaguṇamāṇikyaviśada /

prabhājālollāsāpahatasakalāvadya tamase //

jagajjanmasthemapralayaracanā śīlavaṣpe (for-vapuṣe) /

namo śeṣānnāya smṛtihṛdayadīptāya haraye // iti //

atra haraye nama ityanvayaḥ // etc.

Suggested citation: Maharaj S. "Incipit of MS Pune BORI 678-1884-87." Pandit. <panditproject.org/entity/99617/extract>. Updated on February 10, 2019 03:56 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI