Incipit of 10-B-1907-15

Extract
ID: 99143
Last update: 17.07.2018 - 23:08
Related Manuscripts
Extracted from manuscript: MS Pune BORI 10-B-1907-15

Begins: fol. 9a

tajjñanaṃ prasamakaraṃ yadindriyāṇāṃ /

tajjñeyaṃ yadupaniṣatsu niścitārthaṃ //

te dhanyā bhuvi paramārthaniścitā ye hā /

śeṣābhūmanilaye paribhramanti //1// etc.

Ends: fol. 9a

aham iva janayogaṃ sarvadā varjayed yaḥ /

kuṇapam iva sunārīṃ tyaktakāmo virāgī /

viṣam iva viṣayānyo manyamāno durantān /

jayati paramahaṃso muktibhāvaṃ sameti //9//

saṃpūrṇaṃ jagad eva nandanavanaṃ sarve 'pi kapadrumā /

gāṅgaṃ vāri samastavārinivahaḥ puṇyāḥ samastaḥ kriyāḥ

vācaḥ prākṛtasaṃskṛtāḥ śrutiśiro vārāṇasī medina(nī) /

sarvāvasthitirasya vastuviṣayā dṛṣṭe pare brahmaṇi //10//

Suggested citation: Maharaj S. "Incipit of 10-B-1907-15." Pandit. <panditproject.org/entity/99143/extract>. Updated on July 17, 2018 11:08 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI