Incipit of 241-1882-83

Extract
ID: 99110
Last update: 17.07.2018 - 21:05
Related Manuscripts
Extracted from manuscript: MS Pune BORI 241-1882-83

Begins: fol 1b

śrīgaṇeśāya namaḥ /

samastaviṣayavāsanāvinirmuktaḥ sa paramahaṃsa kevalaṃ nirviśeṣaṃ brahmacaitanyamātrāvatiṣṭhati sa paramahaṃsaḥ yatra kutrāpi tiṣṭhati / kiṃ karoti kevalaṃ dvādaśamahāvākyavicāraṃ karoti / tanmahāvākyaṃ kīdṛśaṃ yady upaniṣadāni vākyāni ādau tāvad ṛgvedasya prajñānamānandabrahma ayam ātmā brahmeti //

Ends: fol. 28b

atharvaṇavedāt sāṃkhyadarśanapātañjaladarśana upadarśanamantraśāstrāṇi iti saṃkhyeyātū brahmasvarūpanirūpaṇaṃ vedāntaprakaraṇe atharvaṇavedavākya

Suggested citation: Maharaj S. "Incipit of 241-1882-83." Pandit. <panditproject.org/entity/99110/extract>. Updated on July 17, 2018 09:05 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI