Incipit of 110-1871-72

Extract
ID: 99096
Last update: 17.07.2018 - 01:06
Related Manuscripts
Extracted from manuscript: MS Pune BORI 110-1871-72

Begins: fol. 1b

Comm:

nāmarūpātmaviśvākhyapañkoyallagna īkṣyate /

tadvākyasudhayā plāvya niṣpaṅkaṃ tattvamīkṣatāṃ /2/

padārthabuddhirvākyārthajñānahetur iti sthiteḥ /

ādau padārthaśuddhārthaḥ parichedaḥ pravarttate /3/

vākyaṃ tatvamasītyādipratyak brahmaikyabodhakaṃ /

tvaṃ padārtha iha pratyak tatpadārtho maheśvaraḥ /4/

tatrādau vākyasudhākhyaṃ prakaraṇamārabhamāṇo bhāṣyakārastvaṃ padārthaṃ jyutpādayati / rūpaṃ dṛśyamityādibhiḥ pañcabhiḥ ślokaiḥ / tatrādyoyaṃ vastusaṅgrahaślokaḥ /

Text:

rūpaṃ dṛśyaṃ locanaṃ dṛk tadṛśyaṃ draṣṭvamānasaṃ /

dṛśyādhīvṛttayaḥ sākṣī dṛgeva na tu dṛśyate /1/ etc

Ends: fol. 15b Text:

prātibhāsikajīvasya laye syu rvyāvahārike /

tallaye saccidānandāḥ paryavasyanti sākṣiṇi /46/

Comm:

suṣuptimokṣayoḥ krameṇa līyamānaprātibhāsikavyāvahārikajīvagatāḥ sacchidānandāḥ sākṣiśabdanirddiṣṭe pratyakbrahmaṇi paryavasyanti śaityādaya eva phenataraṅgagatāstyor laye samudre nānyatra te santītyarthaḥ /46/

Suggested citation: Maharaj S. "Incipit of 110-1871-72." Pandit. <panditproject.org/entity/99096/extract>. Updated on July 17, 2018 01:06 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI