Incipit of 704-1884-87

Extract
ID: 99042
Last update: 16.07.2018 - 21:21
Related Manuscripts
Extracted from manuscript: MS Pune BORI 704-1884-87

Begins: fol. 1b Comm:

vidyudvāsā meghvarṇo guṇāddhir doṣair hīnaściddhanonantaśaktiḥ /

vedairvedyaḥ sarvago viśvahetuḥ śrīmān kr̥ṣṇaḥ pātu sarveśvarosmān / 1/

niṃvārko daśabhiḥ ślokaiḥ procettattvāni tattvavin /

vyācaṣṭettān harivyāsaḥ saṅkṣiptaśrutiyukktibhiḥ /2/

jagannāthād bhāgavadādviprāt sarasvatyāṃ tatpatryāṃ bhagavānnivārko vaisākhaśuklatṛtīyāyāmāvirbabhūva / sa kadācit śrīnivāsena śiṣyeṇa tatvāni paripṛṣṭaḥ satyavādī daśabhiḥ padyastānyuvāca / etc.

Text: fol. 2b

jñānasvarūpaṃ ca hareradhīnaṃ śarīrasaṃyogaviyogayogyaṃ /

aṇuṃ hi jīvaṃ pratidehabhinnaṃ jñatṛtvavantaṃ yadanan(ṃ)tamāhuḥ /1/ etc.

Ends: Text: fol. 23b

upāsyarūaṃ tadupāsakasya ca kṛpāphalaṃ bhaktirasastataḥ paraṃ /

virodhino rūpamathaitadāpterjñeyā imerthā api pañca sādhubhiḥ /10/

Comm: fol. 24b

brahmasatyaṃ jagat / satyaṃ satyaṃ bhedamapi vṛvat /

niṃvārko bhagavāt vidbhiḥ / satyavādī nigadyate /

siddhāntapuṣpāñjalināma bhāṣyaṃ jātaṃ harivyāsamunermamāsyāt /

etanmadīyaiḥ / paricintya dhīrair upāsanīyo prajarājasūnuḥ /

Suggested citation: Maharaj S. "Incipit of 704-1884-87." Pandit. <panditproject.org/entity/99042/extract>. Updated on July 16, 2018 09:21 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI