Incipit of 139-1883-84

Extract
ID: 99016
Last update: 11.07.2018 - 01:20
Related Manuscripts
Extracted from manuscript: MS Pune BORI 139-1883-84

Begins: fol. 67a

oṃ namaḥ śivāya //

na bhūmir na toyaṃ na tejo na vāyur

nakhaṃ nendriyāṇāṃ na teṣāṃ samūhaḥ //

anaikāntikatvāt suṣuptyaikasiddha

s tadeko 'vaśiṣṭaḥ śiva* kevalo 'haṃ // 1 //

na varṇān avarṇāśramācāradharmā etc.

Ends: fol. 69b

na caikaṃ tad anyad dvitīyaṃ kutaḥ syān

na vā kevalatvaṃ nacākevalatvam //

na śūnyaṃ na cāśūnyam advaitakatvā

ttadeko 'vaśiṣṭaḥ śivaḥ (fol. 70a) kevalo 'haṃ //

* So far verse 2 also for śivaḥ kevalohaṃ of other verses .

Suggested citation: Maharaj S. "Incipit of 139-1883-84." Pandit. <panditproject.org/entity/99016/extract>. Updated on July 11, 2018 01:20 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI