Incipit of 238-1882-83

Extract
ID: 98949
Last update: 10.07.2018 - 20:59
Related Manuscripts
Extracted from manuscript: MS Pune BORI 238-1882-83

Begins: fol. 1b Text:

ātmānaṃ ced vijānīyād ayam asmīti puruṣaḥ //

kim ichan kasya kāmāya śarīram anusañjvaret // 1 //

asyāḥ śrūter abhiprāyaḥ samyag atra vicāryate //

jīvanmuktasya yā tṛptiḥ sā tena viśadāyate // 2 // etc.

Comm.:

vedṃrthasya prakāśena tamo hārddaṃ nivārayan //

pumarthāṃś caturo deyād vidyātīrthamaheśvaraḥ // //

natvā śrībhāratītīrthavidyāraṇyamunīśvarau //

kriyate tṛptidīpasya vyākhyānaṃ gurvanugrahāt // //

tṛptidīpākhyaṃ prakaraṇam ārabhamāṇaḥ śrībhāratītīrthagurus tasya śrutivyākhyānarūpatvād vyākhyeyāṃ śrūtim ādau paṭhati // ātmānaṃ cediti // etc.

Ends. fol. 51a Text:

aho śāstram aho śāstram aho gurūr aho guruḥ //

aho jñānam aho jñānam aho sukham aho sukhaṃ // 95 //

tṛptidīpam imaṃ nityaṃ ye 'nusandadhate budhāḥ //

brahmānande nimajjantas te tṛpyanti nirantaraṃ // 96 //

Suggested citation: Maharaj S. "Incipit of 238-1882-83." Pandit. <panditproject.org/entity/98949/extract>. Updated on July 10, 2018 08:59 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI