Incipit of 691-1882-83

Extract
ID: 98940
Last update: 10.07.2018 - 20:28
Related Manuscripts
Extracted from manuscript: MS Pune BORI 691-1882-83

Begins: fol. 1a

// tātparyacandrikā vyāsatīrthācāryakṛtā // anantācāryāṇām idaṃ pustakam oḍoṇetyupanāma // cha //

fol. 1b

aspṛṣṭadoṣagandhāya kalyāṇaguṇasindhave //

namo namo bhaktamuktidāyine śeṣaśāyine // 1 //

śamayan bhavasantāpaṃ ramayan sādhucātakān //

kṛṣṇameghaḥ kṛpādṛṣṭivṛṣṭyā puṣṇātu mām api // 2 //

śrīmadānandatīrthāryapādapaṅkajareṇavaḥ //

pavitravantu māṃ nityaṃ pāpapāṭanapaṇḍitāḥ // 3 //

śāradāvāsavadanaśāradāmburuhān muhuḥ etc.

śrīmadbhāṣyasya ṭīkāyā jayatīrthavinirmitā //

gambhīrā nirmalā cemaṃ vyākarīṣye yathāmati // 8 //

sūtre bhāṣye 'nubhāṣye ca sannyāyavidṛatau tathā /

ṭīkāsu ca yad aspaṣṭaṃ tacca spaṣṭī kariṣyate // 9 //

pratisūtraṃ prakāśyete ghaṭanāghaṭane mayā //

svīyānyapakṣayo samyak vidāṃ karvantu sūrayaḥ // 10 //

granthādau maṅgalam ācarati // śuddheti // etc.

fol. 61a

// oṃ tat tu samanvayāt // oṃ //

Ends: fol. 62b

siddhāntastu vyākhyātṛvacanānāṃ yair liṅgais tātparyanirṇayaḥ / āpātajapratyayāś ca parasparavirodhinaḥ / aviruddhā pratītis tu pūrvāparavimarśajā // aniścitatātparyasyāgamasya śā-

Suggested citation: Maharaj S. "Incipit of 691-1882-83." Pandit. <panditproject.org/entity/98940/extract>. Updated on July 10, 2018 08:28 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI