Incipit of 611-1884-87

Extract
ID: 98870
Last update: 09.07.2018 - 22:29
Related Manuscripts
Extracted from manuscript: MS Pune BORI 611-1884-87

Begins: fol 1b.

Text: brahmāhaṃ yatprasādena mayi viśvaṃ prakalpitam // etc.

Comm:

yaḥ parātmā jagat sṛṣṭvā praviveśa punaḥ svayam //

taṃ kṛṣṇaṃ pratyag ātmānaṃ vande gopīmanoharam //1//

yasya prasādād aham advayātmā viśvaṃ samastaṃ mayi kalpitaṃ ca //

tam sarvalaukekaguruṃ sadā śrīsvayamprakāśaṃ gurum ānato 'smi //2//

gurūṇāṃ caraṇāmbhojaṃ praṇipatya nirantaram //

tatkṛpāleśato 'dvaitacintākaustubham ārabhe //3//

prāripsitasya granthasya nirvighnasamāptikām anayā guruprasādalabhyatattvānusandhānalakṣaṇaṃ maṅgalam ācarannarthān prekṣāvatpravṛttyaṅgam abhidheyādi sūcayan etc.

Ends: fol. 146a

Text: galitanikhilabhedaḥ satyabodhaikarūpaḥ //

Comm: durantasaṃsāramahāmburāśeḥ samuddhatto dayālunāhaṃ /

mahattamantaṃ puruṣottamaṃ śrīsvayamprakāśaṃ gurum ānato 'smi //4//

nāmāni rūpāṇi nirasya vedo yadvodhayennityanirastamoham /

sākṣisvarūpaparipūrṇarūpam ahaṃ tadevāsmi vimuttagamyam //5//

Suggested citation: Maharaj S. "Incipit of 611-1884-87." Pandit. <panditproject.org/entity/98870/extract>. Updated on July 09, 2018 10:29 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI