Incipit of 281-A-1879-80

Extract
ID: 98847
Last update: 09.07.2018 - 21:22
Related Manuscripts
Extracted from manuscript: MS Pune BORI 281-A-1879-80

Begins: fol. 1b

brahmāhaṃ yatprasādena mayi viśvaṃ prakalpitam /

śrīmatsvayamprakāśākhyaṃ praṇaumi jagatāṃ gurum /1/

deho nāhaṃ śrotravāgādikāni nāhaṃ buddhir nāham adhyāsamūlaṃ /

nāhaṃ satyānandarūpaś cidātmā māyā sākṣī kṛṣṇa evāham asmi /2/

atha mokṣasya vākyārthajñānādhīnatvāt tasya ca padārthajñānādhīnatvāt tadarthaṃ tatpadārthaṃ nirūpayāmaḥ / etc.

Ends: fol. 39a

yadukulavararatnaṃ kṛṣṇam anyāṃś ca devān /

manujapaśumṛgādīn brahmāṇādīn na jāne /

paramasukhasamudre majjanāttanmayo 'haṃ /

galitanikhilabhedaḥ satyabodhaikarūpam /7/

Suggested citation: Maharaj S. "Incipit of 281-A-1879-80." Pandit. <panditproject.org/entity/98847/extract>. Updated on July 09, 2018 09:22 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI