Incipit of 322-1899-1915

Extract
ID: 98801
Last update: 08.07.2018 - 22:44
Related Manuscripts
Extracted from manuscript: MS Pune BORI 322-1899-1915

Begins: fol. 1b

oṃ lakṣmīpateḥ padadvandvaṃ natvā gurukṛpābalāt /

vyākariṣye yathābodhaṃ tatvasaṅkhyānapañcikām /1/

tatvasaṅkhyānaṃ vyācikhyāsuḥ sujayatīrthapūjyacaraṇaḥ prāripsitasamāptyādiprayojanaṃ avigītaśiṣṭācāraprāptaviśiṣṭeṣṭadevatān atilakṣaṇaṃ maṅgalaṃmanuṣṭhāya śiṣyaśikṣaṇāya granthe nibadhnan śiṣyāvadhānāya cikīrṣitaṃ pratijānīte / lakṣmīpater iti / etc.

Ends: fol. 10a

dvaipāyanaprasādena gurūṇāṃ ca kṛpābalāt /

tatvasaṅgaṇanavyākhyā vyākhyā gocaratām iyāt /

Suggested citation: Maharaj S. "Incipit of 322-1899-1915." Pandit. <panditproject.org/entity/98801/extract>. Updated on July 08, 2018 10:44 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI