Incipit of 686-1882-83

Extract
ID: 98787
Last update: 08.07.2018 - 22:24
Related Manuscripts
Extracted from manuscript: MS Pune BORI 686-1882-83

Begins: fol. 1b

śrīvedavyāsāya namaḥ // // śrī /

natvā ramāramaṇam ācāryāṇ jayāryāṃśca gurūn namaḥ //

kurmo 'tha tattvasaṅkhyāna-vyākhyāyāḥ pañcikāṃ parām // 1 //

vyaktaṃ tyaktvā yad avyaktaṃ tadvyaktīkriyate mayā //

mūlaṃ tatra samālocya na conmūlaṃ vilikhyate // 2 //

granthādau praripsitasamāptyādiphalakaṃ maṅgalācaraṇapūrvakaṃ cikīrṣitaṃ pratijānīte // 3 //

lakṣmīpater iti // etc.

Ends: fol. 67a

kamalākamalodbhūtamukhaṃ yad akhilaṃ jagat //

paratantram idaṃ yasya vaśe sa prīyatāṃ hariḥ // 1 //

tatvasaṅkhyānaṭīkāyāḥ pañcikā bhaktimātrataḥ //

bhūyāt kṛtāpi suprītyai śrīmanmādhavamadhvayoḥ // 2 //

kṛpayemāṃ kṛtiṃ śeṭṭiveṅkaṭādrivipaścitaḥ :/

vidāṃ kurvantu vidvāṃsaḥ kim anyaiḥ kitavair iha // 3 //

// cha //

Suggested citation: Maharaj S. "Incipit of 686-1882-83." Pandit. <panditproject.org/entity/98787/extract>. Updated on July 08, 2018 10:24 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI