Incipit of 57-Viśrāma I

Extract
ID: 98781
Last update: 08.07.2018 - 22:13
Related Manuscripts
Extracted from manuscript: MS Pune BORI 57-Viśrāma I

Begins: fol. 1a

athādvaitaratnakośaṭīkā tattvavivecanī //

yadīkṣā jagadutpattisthitisaṃhārakāraṇam //

yadātmakam idaṃ vande śrīrāmaṃ taṃ patañjalim // //

jñānendrāparanāmānaṃ dakṣiṇāmūrttidaivatam //

vāsudevādisacchiṣyaṃ namāmi paramaṃ gurum // //

natvā gurūnnayasmatrūndvādaśāhejyasūnunā //

vivicyate 'gnihotreṇa ṭīkā tatvavivecinī // //

yadāliṅgyeti nṛharim iti vigrahaviśeṣopahitatveṣṭadevatāvācakapadena jagatkāraṇaṃ braḥma lakṣayati guruṃ nṛharitvenopātta ityarthaḥ etc.

Ends: fol. 263a

prakaraṇasya samyaktākārakāntaravyāpāranirapekṣatā amoghatā vā tadṛśamāyāpariṇāmātmakaṃ jagad ityarthaḥ // yadvā sannunnāsadadhisthitā parābhimatayā yā svātantryanirāsāya….. //

gambhīrabhāvaṭīkeyaṃ vyākhyātā bālabhāvataḥ //

kiñcid vijṛmbhitaṃ cātra tad gṛhṇātu vimatsarāḥ // //

mṛtkṛtir doṣakīrṇāpi jñānendrānatipūrvikā //

mahannibandhasambandhā prāpsyati pracayaṃ bhuvi // //

kṛtyānayā raghupatiḥ paramātmā kuladaivatam //

santuṣyatu śukālāpais tatpoṣakajano yathā // //

Suggested citation: Maharaj S. "Incipit of 57-Viśrāma I." Pandit. <panditproject.org/entity/98781/extract>. Updated on July 08, 2018 10:13 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI