Incipit of 304-1899-1915

Extract
ID: 98740
Last update: 07.07.2018 - 11:24
Related Manuscripts
Extracted from manuscript: MS Pune BORI 304-1899-1915

Comm.:

udayaś ca rakṣā ca pralayaś ca udayarakṣāpralayāḥ jagataṃ udayarakṣāpralayāḥ jagadudayarakṣāpralayāḥ tān karotīti jagadudayarakṣāpralayakṛt jagadutpattisthitisaṃhārakarttetyarthaḥ vyāpnotīti viṣṇuḥ viślṛ vyāptāviti dhātuḥ vyāpanaśīlaḥ śriyapatiḥ akārārthaḥ ākārasya ava rakṣaṇagatihiṃsādiṣu iti dhātor utpannasya etc.

Ends: fol. 5b (line 5)

mama ajñasya śaktasyāprāptasya me sarvāparādhakśayaṃ sarveṣām aparādhānāṃ avidyākarmavāsanāruciprakṛtisambandhānāṃ tadavāntarabhedānām ahaṅkāramamakārādīnāṃ prāptivirodhīnāṃ kṣayam aśleṣavināśarūpavāsanānivṛttiṃ karttāsi kariṣyasi iti dṛḍho 'smi avaṃsādanivṛttyā nirbharo bhavāmītyārthaḥ asmīti varttamānanirdeśena adhyavasāyasya cāñcalyābhāvātsūcitaḥ smaranniti varttamānanirdeśena tadarthānusandhānenaiva kālakṣepaḥ karttavya iti sūcitaḥ // 8 //

itthaṃ vālāvavodhārtham aṣṭaślokyā yathā śrutaṃ /

varṇito 'rtho mahātmanaḥ kṣantum arhasi sāhasaṃ //

Suggested citation: Chen D. "Incipit of 304-1899-1915." Pandit. <panditproject.org/entity/98740/extract>. Updated on July 07, 2018 11:24 am IST.
Contributors: Danielle Chen
Attributed to: Vedānta BORI