Incipit of 106-1899-1915

Extract
ID: 98722
Last update: 07.07.2018 - 10:28
Related Manuscripts
Extracted from manuscript: MS Pune BORI 106-1899-1915

kvacit tyāgī kvacid bhogī kvacinnagnaḥ piśācavat /

dattatreyo hariḥ sākṣād vasan siṃhādriparvate // 1 //

avadhūtaṃ kimarthaṃ ca (fol. 2a) kimarthaṃ ca tarakṣaraṃ /

papraccha pārvatī devaṃ brūhi me śaśiśekharaṃ // 1 //

āśāśokajito yena ādimadhyāntanirmalaṃ /

ānandakevalaṃ yena akārasyaiva lakṣaṇam // 2 //

tamo 'haṅkāranirmukto (fol. 2b) takārasyaiva lakṣaṇam // 5 //

iśvarānugrahād evaṃ puṃsām advaitavāsanā /

mahābhayaparitrāṇaviprāṇām upajāyate // 1 //

yenedaṃ pūritaṃ sarvam ātmanaivātmanātmani /

nirākāraṃ kathaṃ devaṃ hyabhinnaṃ śivamadyayaṃ // 2 //

pañcabhūtātmakaṃ viśvaṃ etc.

Ends: fol. 41b

cittāyattaṃ dhātuvahaṃ śarīraṃ /

naṣṭe citte dhātavo yānti nāśam //

tasmāccittaṃ yatnato rakṣaṇīyaṃ

svasthe citte buddhayaḥ sambhavanti // 1 //

Suggested citation: Chen D. "Incipit of 106-1899-1915." Pandit. <panditproject.org/entity/98722/extract>. Updated on July 07, 2018 10:28 am IST.
Contributors: Danielle Chen
Attributed to: Vedānta BORI