Incipit of 9-1919-24

Extract
ID: 98688
Last update: 07.07.2018 - 09:00
Related Manuscripts
Extracted from manuscript: MS Pune BORI 9-1919-24

Fol. 1b.
vibhajyu (for jya?) vedaṃ yaḥ sūtraṃ caturvedārthavittaye //
prārthito bahmarudrādyaiḥ namo vyāsāya viṣṇave // 3 //
asādhūnāṃ nibandhena kuṭitasūtramañjasā //
vyākhyātaṃ yena sarvajñaṃ vande bhāṣyakṛtaṃ munim //
bhāṣyabodhāya sattarkadīpāvalimacīklṛpata //
sa padmanābhatīrthāryo dadyādvi … satāṅguruḥ //
śrīmadbhāṣyaṃ yathācāryabhāvam yaiḥ suprakāśitaṃ //
vande tān jayatīrthāryān yaiḥ sudhā nirmitā mudā // 5 //
vyāsarājenda bhāśāsecandrikāyasya santatā //
durvādicārān vidrāvya rakṣituṃ bhavanatrayaṃ // 6 //
anadhītya māhābhāṣyaṃ vyākhyātaṃ yadanugrahāt /
vande taṃ vidhinā satyanidhiṃ vijñānasiddhaye //

jñānabhaktyādyupetānām ācāryāṇāṃ manusmṛteḥ //
añjas tarāmi durgāṇi yebhyo ḷabdhāmayīsudhāḥ // 8 //
rāmacandraprasādābhiḷabdhābhinavacandrikā
natva-(=tatva-)prakāśikāvyākhayā vyajyate viduṣāṃ bhude (=mude) // 9 //

anuvādaḥ pūrvapakṣaḥ siddhāntānāṃ kariṣyate //
ayogaṃ bahuvākyānāṃ muktvā yogaḥ pradarṣyate // 10 //
svayaṃ maṅgalam anuṣṭhāya śiṣyaśikṣārthaṃ granthādau nibadhnāti // śuddheti // brahmavadaṃ ity anvayaḥ // sarvaśabdavācyaṃ brahmeti matanirāsāya mukundābhidham iti // etc.

Ends: – fol. 156a

nacābhedāt yatitvādivirice 'pi saṃbhavatīti vācyaṃ / tadabhede mānābhāvāt //
bāhmaṇājaśabdayor / uktarītyānyathāpy upapatteḥ / tata ete vyajāyaṃ aśvo hiraṇyagarbha
iti bhedaśrutibāhuḷyāc ca // ato viṣṇur evāyaṃ brāhmaṇo nityamahimādir iti
siddhaṃ // // cha //

Part II:

śrīrāmacandrāya namaḥ // /// oṃ nānumānikam apy ekeṣām iti cen na
śarīrarūpakavinyastagṛhīte darśayati ca oṃ // etat yodapratipādyam iti //
adhyāyasyaikārthatvāt pādabhedaḥ kiṃ nibandhana ityataḥ samanvaye 'py avāntarabhedeneti bhāveneti tenasyaitatpādapratipādyaṃ darśayat ity anena saṃbandhaḥ // kiṃ brahmety ākāṅkṣāyām iti // etc.

Ends. – fol.15b

svarasavaidhurye 'pi niṣedhamukhavedyatvādidharmāṇāṃ tadadhīnatvāt // ataḥ
brasadādiśabdaḥ / tvasya irerūpapannatvāt // yuktam aśeṣa svaravarṇapadavākyātmakaśāstramaunitvaṃ tato jagajjanmādikartṛttvaṃ mukhyānantaguṇavattvaṃ ca siddhaṃ // // 6 // cha //

hṛdaṃbara satyanāthayater vyattyasya saṅgatā //
tatvaprakāśikādhyāye rāmacandrasya candrikāḥ // 1 //
tatprasādābhiḷabdhatvāl loke sābhinavā manā //
tayā prito raguror astu sarvadā bhagavān hareḥ //

Part III (Chapter II, pādas 1-4).
Ends: fol. 87a

ataḥ śrutyaviruddhena…
nārāyaṇe śrutisamanvaya iti sīddhaṃ //
rāmacandrasya saktasya ….//
…..dvitīyādhyāyasaṅgatā // 2 //

Suggested citation: Chen D. "Incipit of 9-1919-24." Pandit. <panditproject.org/entity/98688/extract>. Updated on July 07, 2018 09:00 am IST.
Contributors: Danielle Chen
Attributed to: Vedānta BORI