Incipit of 412-1875-76

Extract
ID: 98657
Last update: 07.07.2018 - 03:41
Related Manuscripts

Begins: fol. 1b

stahaṇataratamālasyāmalo nandavālaḥ //

vahukiraṇaviśālaḥ sarvaśaktyā viśalaḥ /

sa jayati dhṛtamālaḥ puṇḍū kodbhasibhālaḥ // 1 //

paurāṇiko 'yaṃ svamatānusārī prātaḥ purāṇaṃ paṭhati prakāmam //

śṛṇoti bhaktaḥ praṇidhyānapūrvaṃ granthārthatāptaryaniviṣṭacetāḥ // 2 //

jīvātmanor aikyamataṃ vihāya bhedaṃ tayoḥ sthāpayati sma muktyā //

śrūtismṛtiṃ tatra bahupramāṇaṃ kṛtvānumānaṃ bahudhā tanoti // 3 // etc.

Ends: fol. 7a

pūrṇānandakaveḥ kṛtir bhagavato jīvasya bhedāśritā/

tatvātatvavivekavākyasubhagā śrīviṣṇubhakter matā //

mādhvīmugdhapadapravandhamadhurā tatpadyatā śrūyatāṃ /

bho bho bhāgavatottamā manasi ced bhaktir bhaved vāñchitā // 121 //

nā(7b)nālaṅkārayuktā mṛdumadhurapadanyāsasaṃvarddhitaśrīḥ //

pīyūṣaprakhyavākyaprakarasulalitā cāru sarvojvalāṅgī //

vijñānandaikabhūmir guṇaguṇasubhagādoṣaleśena hotā //

bhaktānāṃ kaṇṭhadeśe nivasatu satataṃ tattvamuktāvalīyam // 122 //

Suggested citation: Maharaj S. "Incipit of 412-1875-76." Pandit. <panditproject.org/entity/98657/extract>. Updated on July 07, 2018 03:41 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI