Incipit of 360-1895-1902

Extract
ID: 98638
Last update: 07.07.2018 - 03:12
Related Manuscripts
Extracted from manuscript: MS Pune BORI 360-1895-1902

Begins: fol. 1a

vāsudevena yogīndraṃ natvā jñānapradaṃ gurum //

mumukṣūṇāṃ hitārthāya tatvabodho vidhīyate // 1 //

sādhanaṃ catuṣṭayavasampannādhikāriṇāṃ mokṣasādhanāṅgabhūtatatvavivekaprakaraṇaṃ vakṣyāmaḥ // etc.

Ends: fol. 4b

bhidyate hṛdayagranthiḥ chidyate sarvasaṃśayaḥ /

kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare //

iti śravaṇāt //

jñānideho gaṅgāyāṃ vā cāṇḍālāvāṭikāyāṃ vā pated yadi yadā tadā vimuktaḥ //

jñānaṃ prāptaṃ tadaiva sarvakarmabhyomuktaḥ // sannānando bhūtvā kṛtārtho bhavati//

Suggested citation: Maharaj S. "Incipit of 360-1895-1902." Pandit. <panditproject.org/entity/98638/extract>. Updated on July 07, 2018 03:12 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI