Incipit of 608-1884-87

Extract
ID: 98602
Work: Tattvabodha
Last update: 06.07.2018 - 23:46
Related Manuscripts
Extracted from manuscript: MS Pune BORI 608-1884-87

Begins: fol. 4a

śrīgaṇeśāya namaḥ /

atha tatvabodho likhyate //

vāsudevendrayogīndraṃ natvā jñānapradaṃ gurum //

mumukṣūṇāṃ hitārthāya tatvabodho 'bhidhīyate // 1 //

sādhanacatuṣṭayasampannādhikāriṇaḥ mokṣasādhanabhūtaṃ tatvavivekaprakāraṃ vakṣyāmaḥ // 2 // sādhanacatuṣṭayaṃ kim // etc.

Ends: fol. 9a

jñānī deho gaṅgāyāṃ vā cāṇḍālavāṭikāyāṃ pated yadi tadā yadā jñānaṃ prāptaṃ tadaivasarvakarmabhyo muktaḥ sannānando bhūtvā kṛtārtho bhavati // 0 //

Suggested citation: Maharaj S. "Incipit of 608-1884-87." Pandit. <panditproject.org/entity/98602/extract>. Updated on July 06, 2018 11:46 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI