Incipit of 729-1887-91

Extract
ID: 98511
Last update: 04.07.2018 - 15:23
Related Manuscripts
Extracted from manuscript: MS Pune BORI 729-1887-91

// śrīrādhākṛṣṇam ānamya kurve 'haṃ tvarthasañcayaṃ /

śrīmadrāmānujācāryamataṃ dṛṣṭvā prayatnataḥ // 1 //

śrīśaṅkarasyāpi mataṃ bhaktācāryānukūlataḥ /

samyag vicārya grantho 'yaṃ mayā vistīryate 'dhunā // 2 //

kurukṣetrāntargatā ca jayanī nagarī śubhā /

tatrasthabrāhmaṇāḥ kaścid ahaṃ śabdābhivācyavān //

satīdāseti śarmā ca granthakarttā śubhecchayā /

asmin granthe tatvatrayasyārthapañcakasyāpi yathāvasaraṃ nirṇayo bodhyaḥ // etc.

Ends: fol. 169b

tattu bhagavadājñāpālanaṃ kṛtaṃ,

taduktaṃ … tatraiva pārvatīṃ prati śivena--

māyāvādamasacchāstraṃ pracchannaṃ baudham ucyate/

mayaiva kathitaṃ de(fol. 107b)vi kalau brāhmaṇarūpiṇe //

-tyalaṃ bahudhā vivādeneti –

rādhārasāsvādasadābhisaktaṃ /

kṛṣṇākhyatejo 'dbhutarūpayuktam //

brahmādipūjyaṃ sukhasattayā ca

tvabhinnametat satataṃ namāmi // 1 //

tatprīyaye grantham imaṃ ca kṛtvā /

samarpayāmīti sadaiva tasmai //

paṭhantu lokādbhutasiddhaye ca /

ihaiva duḥkhādivivarjitaś ca // śrī śrī

Suggested citation: Chen D. "Incipit of 729-1887-91." Pandit. <panditproject.org/entity/98511/extract>. Updated on July 04, 2018 03:23 pm IST.
Contributors: Danielle Chen
Attributed to: Vedānta BORI