Incipit of 113-1902-07

Extract
ID: 98474
Last update: 06.07.2018 - 22:18
Related Manuscripts
Extracted from manuscript: MS Pune BORI 113-1902-07


Chapter II, pāda 1.
Begins: fol. 1b.

etad adhyāyārthaṃ darśayatīti / brahmasvarūpanirūpaṇe navaśeṣātkimadhyāyaśeṣeṇeti varttate/ tataś caivaṃ yojanā / prathamādhyāyena brahmasvarūpasya nirūpitatvena brahmasvarūpanirūpaṇe 'navaśeṣāt adhyāyasaṃjñikena kim anena śāstraśeṣeṇety ataḥ pūrvādhyāyasaṅgatatvena etadadhyāyaṃ pratipādyaṃ tāvaddarśatīti virodhābhāvaṃ darśayaty aneneti / etc.

Ends. – fol. 39a.
ato hareḥ sarvakarttṛtve yuktivirodhābhāvadyuktaṃ lakṣaṇasūtram iti siddhaṃ // 10/ /cha //
// oṃ sarvadharmopapatteś ca oṃ // // ata evātra viṣṇor iti / yady apy atra pūrṇaguṇatvaṃ nigamayati sūtrakāraḥ / tathāpi yuktivirodhaparihāreṇa tatsamarthanigamanād evety arthaḥ // /// pūrvapakṣas tu // // na viṣṇuḥ sarvaguṇapūrṇaḥ cetanatvāt anyathā devadattādīnām api tathātvaṃ syād iti// // siddhāntas tu // // yuktam eva viṣṇoḥ sarvaguṇapūrṇatvaṃ svatantratvāt / guṇā śrutāḥ suviruddhāś ca deva iti śruteś ca/ tasmād viṣṇoḥ sarvaguṇapūrṇatve yuktivirodhagandhābhāvāt uktaṃ sarvam upapannam iti siddhaḥ // cha // cha // …. (fol. 39b): // cha//
Begins: fol. 1a.

etatpadārthamiti / adhyāyasya ekārthatvāt pādabhedaḥ kiṃ nibandhana ity ato 'virodheṣyavāntarabhedeneti bhāveneti varttate //

Ends. – fol. 28b

ataḥ śrutyavirodhena śarīrasya pāñcabhautikatvasiddher yuktau jagatkāraṇe nārāyaṇe śrutisamanvaya iti siddhaṃ // 13 // // cha // // cha //

rāmacandrasya saktasya satyanāthahṛdambare //
divāniśaṃ śobhamānā śuddhābhinavacandrikā // 1 //

dūrīcakārātivegāt hṛdguhāntargataṃ tamaḥ //
ṭīkābhāvaṃ vyañjayantī dvitīyādhyāyasaṃgatā // 2 //

Suggested citation: Chen D. "Incipit of 113-1902-07." Pandit. <panditproject.org/entity/98474/extract>. Updated on July 06, 2018 10:18 pm IST.
Contributors: Danielle Chen
Attributed to: Vedānta BORI