Incipit of 678-1882-83

Extract
ID: 98463
Last update: 03.07.2018 - 01:31
Related Manuscripts
Extracted from manuscript: MS Pune BORI 678-1882-83

Begins: fol. 1a

/ tatvanirṇayaṭippaṇī prārambhaḥ / 250

fol. 1b

śrīṃ vedavyāsāya namaḥ / śrīveṅkaṭeśa prasanno bhavatu / / śrīmadānandatīrthagurubhyo namaḥ / gīvyataye namaḥ /

iṣṭadevatānamanarūpaṃ maṅgalaṃ kṛtvā śiṣyaśīkṣāyai granthādāvupanibaāti / viśvasyeti / vyācikhyāsitamūlakartṛtvena pūrṇabodhān candravailakṣaṇyena stauti / etc.

Ends: fol. 11b

tasmād asya vākyasyokta evābhiprāya iti sampradāyavidaḥ / karmasāmānyasamavāyānāṅgīkṛtā iti vibhaktivipariṇāmena vartate / ayaṃ tu vivāda iti idaṃ vastu na pūrvāparavatpravikalāvikalākālavarti kiṃ tu āśutaravināśi vātrikṣaṇavasthāyītyasminnarthe pratyabhijñāyā apravṛtter ityarthaḥ // aṅgīkriyata eveti // tathā cāsmanmate 'pi iyaṃ pratya …

Suggested citation: Maharaj S. "Incipit of 678-1882-83." Pandit. <panditproject.org/entity/98463/extract>. Updated on July 03, 2018 01:31 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI