Incipit of 319-D-1899-1915

Extract
ID: 98422
Last update: 02.07.2018 - 23:47
Related Manuscripts
Extracted from manuscript: MS 319-D-1899-1915

Begins: fol. 1b

śrīśaṅkarabhagavatpādakṛtaṃ bhāśyam ādarttavyam ityuktaṃ tattātparyaviṣayībhūtam arthaḥ
śaṅkśeṇa pradarśayāmaḥ // prāgapavīya sukṛtaparipākāt kaścinniṣkāṃaḥ etc.

Ends: fol. 6a
śuddhādvaitasamarthena yadumater yasyopadeśaṃ sakṛt/
śrutvāpyaikyaruciḥ sadā vidadhate tyakteṣaṇābhedinaḥ //

ye dravyeṣu guṇeṣu karmasu tathā jātau viśeśeṣū ca /
praudāhaṅkṛtayorthajaiḥ saha nijasambandham addhāsyate // //

keladī veṅkaṭaśo 'sau aghoreśaparāyaṇaḥ
acīkarad imaṃ granthaṃ tattvakaustubhasaṃjñitam // //

padavākyaprasārajñān guṇaguhyān vipaścitaḥ //
kauturkvāntamanasaḥ pramodayatu matkṛtiḥ // //

Suggested citation: Maharaj S. "Incipit of 319-D-1899-1915." Pandit. <panditproject.org/entity/98422/extract>. Updated on July 02, 2018 11:47 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI