Incipit of 355-1895-1902

Extract
ID: 98398
Last update: 01.07.2018 - 23:51
Related Manuscripts
Extracted from manuscript: MS Pune BORI 355-1895-1902

Begins: fol. 1b

śiṣya uvāca //

he guro saṃsārasyotpattiṃ sthitivināśaṃ yathoktaṃ kathaya saṃsārasya svarūpaṃ jñātvā yathāhaṃ muce // yathā tava nijasvarūpaṃ jñātvā janmamaraṇaduḥṣapāpapuṇyakarmakoṭibandhanānmucye 'ham // tāpatrayāt saṃsārāt śrīrāmaśaraṇaṃ gacche 'ham //

śrīguruvāca //

ayaṃ saṃsāro vastuto nāsti / āropita iva ucyate // yathā rajjau bhrame sarpo bhavati tatvataḥ // etc.

Ends: fol. 9b

sūryasthānī sadoditaṃ jñānaṃ sadā prakāśakam //

māyāguṇā sadā ajñāna andhakārasthānī evaṃ jñātavyam //

Suggested citation: Maharaj S. "Incipit of 355-1895-1902." Pandit. <panditproject.org/entity/98398/extract>. Updated on July 01, 2018 11:51 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI