Incipit of 99-1884-87

Extract
ID: 98378
Last update: 01.07.2018 - 23:11
Related Manuscripts
Extracted from manuscript: MS Pune BORI 99-1884-87

nā da vā (= nārada uvāca //)

bhūtānāṃ naraśreṣṭaṃ ca jñānaṃ kena labhyate //

evaṃ jñānajoyānnāti punarjjanmo na vidyate // 1 //

śrī ga nu ca (=śrībhagavān uvāca)

śarire sarvabhūtānāṃ śarīre sarvadevatā //

śarire sarvatīrthāni gurubhakteṣu labhate // 2 // etc.

Ends: fol. 2b

muṣapavitraṃ sahasranāmaṃ hastapavitraṃ supātre dānam //

śarīrapavitraṃ gaṅgāsnānaṃ paṇḍitapavitraṃ yadi brahmajñānaṃ // 23 //

Suggested citation: Maharaj S. "Incipit of 99-1884-87." Pandit. <panditproject.org/entity/98378/extract>. Updated on July 01, 2018 11:11 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI