Incipit of 373-A-1881-82

Extract
ID: 98313
Last update: 01.07.2018 - 01:51
Related Manuscripts
Extracted from manuscript: MS Pune BORI 373-A-1881-82

Begins.- fol. 1b

yasya niśvasitaṃ vedā yo vedebhyo 'khilaṃ jagat //

nirmame tam ahaṃ vande vidyātīrthamaheśvaraṃ // 1 //

v.21

vakṣye vividiṣānyāsaṃ ca vidvannyāsaṃ bhedataḥ //

hetūvidehamukteś ca jīvanamukteś ca tau kramāt // 2 //

sannyāsahetur vairāgyaṃ yadaharvirajet tadā //

pravrajedi vedoktas tadbhedas tatpurāṇagaḥ // 3 // etc.

Ends.- fol. 32b

// tathā ca smaryate //

jñānāmṛtena tṛptasya kṛtakṛtasya yoginaḥ //

naivāsti kiñcitkarttavyam asti cen na sa tattvavit //

jīvanmuktivivekena bandhaṃ hārdaṃ nivārayan //

pumartham akhilaṃ deyād vidyātīrthamaheśvaraḥ //

Suggested citation: Maharaj S. "Incipit of 373-A-1881-82." Pandit. <panditproject.org/entity/98313/extract>. Updated on July 01, 2018 01:51 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI