Incipit of 425-1875-76

Extract
ID: 98175
Last update: 28.06.2018 - 22:14
Related Manuscripts

iha hi sakalalokavividhaśalyoddharaṇānugrahagṛhītahṛdayena parameśvarāvatāreṇa sākṣācchrīkṛṣṇena gītāsv anavarataṃ pratipāditaparamatattvasvarūpasañjātaparamātmadarśanaḥ san dhanaṃ jayaḥ parānugrahāya sañ(ṃ)śayitamanā iva punarapi śrīkṛṣṇaṃ jñānasvarūpaṃ pṛcchati //

arjuna uvāvca //

yadetan niṣkalaṃ brahma vyomātītaṃ nirañjanam /

kaivalyaṃ kevalaṃ śāntaṃ śuddham atyantanirmalaṃ // 1 //

apratarkyam avijñeyaṃ vināśotpattivarjitam /

jñānayogavinirmuktaṃ tajjñānaṃ brūhi keśava // 2 //

he keśava śrīkṛṣṇa tat jñānaṃ brūhīty anvayaḥ // kejale śete iti ...

Ends:

ataś ca prāṇadṛḍhīkaraṇarahasyajñānena yasya bāhyaṃ śarīraṃ dagdhaṃ bhavati tasya yoginaḥ punar janma na vidyate mokśaprāpter iti yāvat //

Suggested citation: Maharaj S. "Incipit of 425-1875-76." Pandit. <panditproject.org/entity/98175/extract>. Updated on June 28, 2018 10:14 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI