Incipit of 58-A-1907-15

Extract
ID: 98088
Last update: 27.06.2018 - 23:26
Related Manuscripts
Extracted from manuscript: MS Pune BORI 58-A-1907-15

fol. 1b

iha khalu sakalalokasamuddidhīrṣayā kṛtāvatāro vāsudevaḥ parihṛtakatipayadānavakalpamānavādhīśo … etc.

fol. 2a Text:

dharmakṣetre kurikṣetre etc.

Ends: fol. 207a Text:

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ //

tatra śrīr vijayo bhūtir dhruvā nītir matir mama // 78 //

Comm.:

yogeśvara iti // yogaḥ cittavṛttinirodhaḥ yatra kṛtaḥ phaladaḥ sa yogasyeśvara ity arthaḥ //

fol. 207b

śubhaṃ bhavatu sarvasya // (agnisaptāṣṭe) –

vasvabdhitithiyuk śāke kṣaye saṃvatsare tathā //

janmāṣṭamījayantyāṃ ca gītāṭīkāntamāgatā // 1 //

tubhyaṃ namo namallokaśokaśasantāpahāriṇe //

devīkṛtāndhakārātidaṃbhārambhāya śambhave // 2 //

gītātātparyapariśudhir mahāmudgalabhaṭṭakṛtā sannyāsagrahaṇānantaram iti lokodanto 'vadheyaḥ //

Suggested citation: Peterson J. "Incipit of 58-A-1907-15." Pandit. <panditproject.org/entity/98088/extract>. Updated on June 27, 2018 11:26 pm IST.
Contributors: Jonathan Peterson
Attributed to: Vedānta BORI