Incipit of 200-1887-91

Extract
ID: 98071
Work: Uttaragītā
Last update: 27.06.2018 - 22:51
Related Manuscripts
Extracted from manuscript: MS Pune BORI 200-1887-91

Begins: Chapter I – fol. 1a.

arjuna uvāca

paraṃ parasmāt prakṛter anādim ekaṃ niviṣṭaṃ bahudhā guhāyām //

sarvālayaṃ sarvajagannivāsaṃ tam eva viṣṇuṃ śaraṇaṃ prapadye // 1 //

yad ekaṃ niṣkalaṃ brahma … etc.

Chapter II – fol. 1a (=7a)

ārūḍhasyārurukṣoś ca svarūpaṃ parikīrttitam //

tatrārūḍhasya bimbaikyaṃ kathaṃ syād iti pṛcchati // 1 //

arjuna uvāca //

jñātvā sarvagataṃ brahma sarvajñaṃ parameśvaraṃ //

ahaṃ brahmeti nirdiṣṭaṃ pramāṇaṃ tatra kīṃ bhavet // 2 // etc.

Chapter III – fol. 1a (=13a)

arjuna uvāca //

yogīpyarthakrīyālāpaparityāgena śāntadhīḥ //

tṛtīye śaraṇaṃ yāyātdharimeveti kīrttayet // 1 //

śrībhagavān uvāca //

anantaśāstraṃ bahuveditavyalpaś ca kālo bahavaś ca vighnāḥ //

yat sārabhūtaṃ tad upāsitavyaṃ haṃso yathā kṣīram ivāmbumiśram // 2 // etc.

Ends: Chapter I – fol. 6b

atyantamalino deho dehī cātyantanirmalaḥ //

ubhayor antaraṃ jñātvā kasya śaucaṃ vidhīyate // 65 //

iti uttaragītāsūpaniṣatsu brahmavidyāyāṃ yogaśātre śrīkṛṣṇārjunasaṃvāde

aśvamedhaparvaṇi prathamo 'dhyāyaḥ // // śrīkṛṣṇārpaṇam astu // // cha //

akhaṇḍasaccidānandam avāṅmanasagocaraṃ //

ātmānam akhilādhāram āśraye 'bhīṣṭasiddhaye // //

Chapter II- fol. 6a (=12a)

nāhaṃ brahmeti jānāti tasya muktir na jāyate //

śrībhāgavate

teṣām asau kleśala eva śiṣyate //

nānyad yathāsthūlatuṣāvaghātinām // 49 //

Chapter III-fol. 4a (=16a)

samānaṃ cintayed yogi yadi cintyam apekṣitam //

bhūtavastunyaśocitve punarjanma na vidyate // 35 //

ātmayogam avocyad yo bhaktiyogo śiromaṇim //

taṃ vande paramānandaṃ nandanandanam īśvaram // 36 //

Suggested citation: Maharaj S. "Incipit of 200-1887-91." Pandit. <panditproject.org/entity/98071/extract>. Updated on June 27, 2018 10:51 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI