Incipit of 252-1892-95

Extract
ID: 97948
Last update: 27.06.2018 - 03:22
Related Manuscripts
Extracted from manuscript: MS Pune BORI 252-1892-95

Begins: fol. 1b

atha āryāprārambhaḥ //

pracaṇḍapākhaṇḍavikhaṇḍavikhaṇḍanodyataṃ trapīśiro 'rthapratipādane ratam //

budhair nutaṃ yogakalābhirāvṛtaṃ namāmi taṃ śaṅkaradeśikaṃ tatam //1//

śrīgurucaraṇadvadvaṃ vande 'haṃ mathitaduḥsahadvandvam /

bhrāntigrahopaśāntiṃ paṃsumayaṃ yasya bhasitam ātanute //1//

daiśikavaraṃ dayāluṃ vande 'haṃ nihatasakalasandeham //

yaccaraṇadvayam advayam anubhavam upadiśati tatpadasyartham //2//

saṃsāradāvapāvakasantaptaḥ sakalasādhanopetaḥ //

svātmanirūpaṇanipuṇair vākyaiḥ śiṣyaḥ prabodhyate guruṇā //3//

asti svayam ityasminnarthe kasyāsti saṃśayaḥ puṃsaḥ //

atrāpi saṃśayaś cet saṃśāpitā yaḥ sa eva bhavasi tvam //4//

nāham iti veti yo 'sau satyaṃ brahmaiva vetti nāstīti //

aham asmīti vijānan brahmaivāso svayaṃ vijā(nā)ti //5//etc.

Ends: fol 7a

ityātmabodhalābhaṃ muhur anusañcintya modamānena //

prārabdhakarmaṇo 'nte paraṃ prāpyate sma kaivalyaṃ //53//

mohāndhakāraharaṇaṃ saṃsārohelasāgarottaraṇam //

svātmanirūpaṇam etat prakaraṇam akṛta dākṣiṇāmūrttiḥ //54//

ajñānāndhyavihantā viracitavijñānapaṅkajollāsaḥ //

mānasagaganatalaṃ me bhāsayati śrīnivāsagurūbhānuḥ //55//

caitanyadyutirucirāṅgo dūranirastaśyāmatāsaṅgaḥ //

hṛdayasaroje viraje bhramati bhramaro vilakṣaṇaḥ kaścit //56//

Suggested citation: Maharaj S. "Incipit of 252-1892-95." Pandit. <panditproject.org/entity/97948/extract>. Updated on June 27, 2018 03:22 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI