Incipit of 226-1884-86

Extract
ID: 97917
Last update: 26.06.2018 - 23:49
Related Manuscripts
Extracted from manuscript: MS Pune BORI 226-1884-86

Begins: fol. 1a.

athātmānātmavivekaḥ // ātmā sthūlasūkṣmakāraṇaśarīrebhyo vyatiriktaḥ //

avasthātrayasākṣī pañcakośavyatirikta etc.

brahmāvid āpnoti paraṃ brahma brahmavit brahmaiva brahmaiva bhavati //

ātmānātmavivekasūnyahṛdayo 'tyantam ajño janaḥ /

svātmānandam atiprasiddham amalaṃ tvadhyasya dārādiṣu //

.... dbhūtaṃ manute sadā ca ramate śvā vai yathā śvādayet /

śuṣkāsthipracaye syadantavivarād udbhūtaraktādikaṃ //1//

Suggested citation: Maharaj S. "Incipit of 226-1884-86." Pandit. <panditproject.org/entity/97917/extract>. Updated on June 26, 2018 11:49 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI