Incipit of 750-1891-95

Extract
ID: 97910
Not work-specific.
Last update: 26.06.2018 - 21:56
Related Manuscripts
Extracted from manuscript: MS Pune BORI 750-1891-95

Begins: fol. 2a

// athātmasāmrājyasiddhivyākhyā gra... // 3000 // pa 42 //

fol. 2b Text:

yasmād viśvam udeti yatra nivasatyante yadapyeti yat-

satyajñānasukhasvarūpam avadhidvaitapraṇāśojhitaṃ //

yajjāgratsvapanaprasuptiṣu vibhātyekaṃ viśokaṃ paraṃ /

pratyag brahma tad asmi yasya kṛpayā taṃ deśikendraṃ bhaje //3//etc.

Comm:

idānīṃ śiṣyāṇām anāyāsena śāstrāvagāhanasiddhaye vistāreṇa nirūpayiṣyamāṇam api sarvavedāntatātparyārthasaṅgraheṇa didarśayiṣus tatvampadārthai taṭasthasvarūpalakṣaṇābhyāṃmupakṣipya vākyārthaṃ pratyag brahmaikyalakṣaṇaṃ ca pradarśya sa evājñātaḥ śāstrasya viṣayaḥ sadgurukṛpayā jñātaś ca prayojanam iti sūcayaṃs tameva guruṃ punaḥ praṇamati yasmād iti etc.

End: fol. 42a Text:

itthaṃ yaḥ karmavaddho bhramati paravaśaḥ prāṇabhṛjjanmasaṅghair

dukhasyāntaṃ na vetti smarati na ca janivrātam ajñānayogāt //

taṃ sarvān arthamūlapraśamanavidhinā svātmarājye 'bhiṣektuṃ //

tātparyeṇa pravṛttāḥ śrutiśikharagiraḥ sūtrabhāṣyādayaś ca // 53 //

Comm:

maraṇānantaram api punaḥ pūrvavad uccāvacaduḥkhaparamparā tadavasthaiva tadvicchedahetoḥ kāmakarmavāsanāśrayajñānasya ........ kṛpayā śrutiśāstrācāryapravṛtiṃ darśayati ittham iti ...... abhihananaṃ bandhanaṃ paṇḍito vākyārthāvadhāraṇakuśalo medhāvī ūhāpohakuśala iti śiṣyaprajñāvaśakyatvaṃ darśayati atra ............

śrutir vismṛtakaṇṭhacāmīkaranyāyena ātmano jñānam eva lābho nānyādṛśa iti spaṣṭataraṃ darśayati ...... jñānalābha evātmasāmrājyalābha iti siddham // śrī //

vidhūya vimatadhvāntam āntare pariśoṣite /

pratīci jagadadhyāsād adhyāropo 'tra darśitaḥ //

Suggested citation: Maharaj S. "Incipit of 750-1891-95." Pandit. <panditproject.org/entity/97910/extract>. Updated on June 26, 2018 09:56 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI