Incipit of 323/1884-87

Extract
ID: 97894
Work: Ātmavilāsa
Last update: 26.06.2018 - 00:44
Related Manuscripts
Extracted from manuscript: MS 323/1884-87

Begins: fol. 1a.

śrīgopījanavallabhāya namaḥ // //

yadi ṣaṭpadīsaroje makarandaṃ sādaraṃ muhaḥ pibati //

tarhyadhikāṣṭapadī kiṃ bhagavatpadapaṅkaje rasaṃ na pibet // 1 //

athāṣṭapadīvibhāvanam //

na ca nādāvihamaṅgalam ācaritaṃ tviti sudhībhirapi vācyaṃ /

yato 'yam ātmavilāsaḥ sakalo mātmagalam upeyaparatātvāt // 2 // etc.

Ends. - fol. 15b.

ambajananimātarati karuṇe gaṅge //

nāmamātrakīrttane 'pi kṛtavṛjinabhaṅge // 8 //

namo de. saṃ. //

śambhurāmabhaṇitam api hṛdaye kuru mātaḥ //

sādhanaṃ nacānyad asti namo devi gaṅge // 9 // …

iti śrīmadātmavilāse gītadāmodare pūrṇānandatatsādhanavibhāvanaṃ nāma

dvādaśa ullāsaḥ // // 12 // samāptim agamat //

saṅgītādyavijānasopyayi duṣaḥ saṅkalpasiddhis tviyaṃ/

manye 'nugraham eva hetum ihayat sarvaṃ sa karttuṃ prabhuḥ //

yaś cātiprasaret guṇānukathane yo 'ntarmukhe sambhavet /

yo vā sambhavati prasīdati vibhau sāropavarge priyaḥ // 1 //

Suggested citation: Maharaj S. "Incipit of 323/1884-87." Pandit. <panditproject.org/entity/97894/extract>. Updated on June 26, 2018 12:44 am IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI