Other extract of 111-1902-07

Extract
ID: 97817
Work: Prakāśikā
Last update: 23.06.2018 - 20:22
Related Manuscripts
Extracted from manuscript: MS Pune BORI 111-1902-07

Com. Fol. 28b.
atiduḥsādhyānyapi sādhanāni sādhyāni bhavantīti hetor gurudaivatabhajanameva svadharmāvirodhena sarvaiḥ kāryamiti paramaṃ maṅgalaṃ //144//

ślokaḥ //
pūṇeyaparokṣeṇa nityātmajñānakāśikā //
aparokṣānubhūtyākhyagrantharājapradīpikā //1//
namas tasmai bhagavate śaṅkarācāryarūpiṇe //
yena vedāntavidyeyamuddhṛtā vedasāgarāt //2//
yadyayaṃ śaṅkaraḥ sākṣādvedāntāmbhojabhāskaraḥ //
nodiṣyattatrhi kāśeta kathaṃ vyāsādisūtritaṃ //3//
atra yatsammataṃ kiñcittadguroreva me na hi //
asammantaṃ tu yatkiñcittanmamaiva gu(fol 29a)ror nahi //4//
yatprasādādahaṃ śabdaḥ pratyayālambanaṃ hi yaḥ //
ahaṃ sa jagadālambaḥ kāryakāraṇavarjitaḥ //5//
tasya śrīgururājasya pādābje tu samarpitā //
dīpikāmālikā seyaṃ tatkṛpāguṇagumphitā //6//
so 'haṃ svājñānamātrājjagadidamabhavaṃ svādidehāntamādau /
svasvapnādivadevasohamadhunā svajñānataḥ kevalaṃ //
brahmaivāsmy advitīyaṃ paramasukhamayaṃ nirvikāraṃ vibādhaṃ /
jāgratyādivadeva gurūsatsvalpaprasādotthitāt //7//

Suggested citation: Chen D. "Other extract of 111-1902-07." Pandit. <panditproject.org/entity/97817/extract>. Updated on June 23, 2018 08:22 pm IST.
Contributors: Danielle Chen
Attributed to: Vedānta BORI