Other extract of 111-1902-07

Extract
ID: 97815
Work: Prakāśikā
Last update: 23.06.2018 - 20:19
Related Manuscripts
Extracted from manuscript: MS Pune BORI 111-1902-07

Comm. -// śrīgaṇeśāya namaḥ //

svaprakāśaś ca hetur yaḥ paramātmā cidātmakaḥ //

aparokṣānubhūtyākhyaḥ so 'ham asmi paraṃ sukhaṃ //1//

īśagurvātmabhehādyaḥ sakalavyavahārataḥ /

aupādhikaḥ sa cinmātra so 'parokṣānubhūtikaḥ //2//

tadevamanusandhāya nirvighnāṃ sveṣṭadevatāṃ //

aparokṣānubhūtyākhyāmācāryoktiṃ prakāśaye //3//

yadyapīyaṃ svatā spaṣtā tathāpi svātmasiddhaye //

yatno 'yaṃ so 'pi saṃkṣepātkiyate 'narthanāśanaḥ //4//

kvāhamulkākaraḥ kvāyaṃ sūryas tejonidhiḥ kila //

tathāpi bhaktimān kaḥ kiṃ na kuryātsvahitāptaye //5//

tatrācāryāḥ sveṣtaparadevatānusandhānalakṣaṇaṃ maṅgalaṃ nirvighnagranthasamāptaye svamanasi kṛtvā śiṣyaśikṣāyai granthādau nibadhnanti // śrīharimiti // etc.

Suggested citation: Chen D. "Other extract of 111-1902-07." Pandit. <panditproject.org/entity/97815/extract>. Updated on June 23, 2018 08:19 pm IST.
Contributors: Danielle Chen
Attributed to: Vedānta BORI