Incipit of 135-1883-84

Extract
ID: 97623
Last update: 20.06.2018 - 13:49
Related Manuscripts
Extracted from manuscript: MS Pune BORI 135-1883-84

athātmabodhaṭīkā likhyate // oṃ śatamakhapūjitapādaṃ śatapathamanasāpy arocarākāram / sitakamalāyatanetraṃ sītāvāmāṅgam āśraye rāmam /

tatra bhagavān śaṅkarācārya uttamādhikāriṇāṃ vedāntaṃ prasthānatrayaṃ nirmāya tadavalokanāsamarthānāṃ mandabuddhīnām anugraharthāṃ vedāntasidvāntasaṅgrathanenātmabodhākhyaṃ prakaraṇaṃ dvidarśayiṣuḥ pratijānīte //

tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇāṃ /

mumukṣūṇāṃ bubhutsūnām ātmabodho vidhīyate // 1 //

kṛcchacāndrāyaṇanityanaimittikādyanuṣṭānarūpaiḥ tapobhiḥ kṣīṇāni pāpāni rāgādyantaḥkaraṇadoṣo yeṣāṃ te / nityanaimittikair eva //

Ends:

yo viniṣkriyaḥ paramahaṃsaḥ sa svātmatīrtham bhajate sa sarvavitsarvajñaḥ sarvatragataḥ paramātmasvarūpatvāt amṛto mukto bhavet kathaṃ svātmatīrtham digdeśakālādyanapekṣyaiva sarvagataṃ śītādi dvandvaduḥkhāni harati iti śītādihya(hṛ)nnityasukhaṃ mokṣānandaprāpakatvāt / itara tīrtheṣu tadviparītaṃ draṣṭavyaṃ tasmān ātmatīrthesnātasya na kiñcid avaśiṣyata iti bhāvaḥ //

Suggested citation: Maharaj S., J. Peterson. "Incipit of 135-1883-84." Pandit. <panditproject.org/entity/97623/extract>. Updated on June 20, 2018 01:49 pm IST.
Attributed to: Vedānta BORI