Incipit of 756-1891-95

Extract
ID: 97588
Last update: 19.06.2018 - 12:44
Related Manuscripts
Extracted from manuscript: MS Pune BORI 756-1891-95

etac chlokārtha samatitvenopaniṣado 'dhyātmaśāstrāṇi tadanuguṇāni itihāsapurāṇāni mahāpuruṣavacanāni santyeva parantu kiyanti lokhyāni likhitāni yathāyatham svayamuhyānīty alaṃ vistareṇa //sā viśleṣiṇī virahiṇī svābhiprāyaṃ nivedya me turīyā daśā syād iti śaṃbhuṃ yācate prārthayate viśleṣo viyogaḥ so 'syāstīti viśleṣiṇī tena pūrvabhukta priyasukhādhunā durdaivena prāptaviyogety arthaḥ / śleṣapūrvako hi viśleṣaḥ ata eva saṃyogapūrvako vibhāga iti tārkikādayo varṇayanti sa ca vibhāgaḥ saṃyogāt saṃyoga iva guṇānantaraḥ // ata eva caturviṃśatiguṇagaṇane vibhāgasya pṛthagupadeśa iti etc.

Ends: fol: 14b

sadbrahmatayā tasyāṃ paramārtheti na mithyātvaṃ sadbrahmasākṣātkāra ātmadīpa iti dīpāntaravailakṣaṇyena nirūpito 'pi

nādhārapātram ādatte na ca tailamaye kṣate //

na varttikām āśrayena dhatte kajjalam manāk //1//

tāpakarttā na kasyāpi vāyunā na ca kampate //

na vināśamavāptoti namaḥ sarva nihanti ca //2//

ekarūpāḥ prakāśante sarvabhāva yadarciṣā //

yadagre na prakāśīta chāyābhā yā svarūpiṇī //3//

yacchāṣāmayaviṣayo rūpākāravivarjjitam //

prakāśayati tattvatvam avāṅmanasagocaram //4//

kadācit kvacidevāsau tāta kenāpi henunā //

pravarttate bodhadīpaḥ satāṃ hṛdayamandire //5//

ity ādi bodhasāre // taddhi vṛddhis tu

deśād deśāntaraṃ prāptau savido madhyam iva yat /

nimeṣaṇacidākāśaṃ tadviddhi varavarṇini //1//

Suggested citation: Peterson J. "Incipit of 756-1891-95." Pandit. <panditproject.org/entity/97588/extract>. Updated on June 19, 2018 12:44 pm IST.
Contributors: Jonathan Peterson
Attributed to: Vedānta BORI