Incipit of 754-1891-95

Extract
ID: 97559
Last update: 19.06.2018 - 11:19
Related Manuscripts
Extracted from manuscript: MS Pune BORI 754-1891-95

śrīmannārāyaṇaḥ paramakṛpālur vividhatāpopatapyamānanikhilajanatāyopaśamanāya nityasukhalābhāya ca / vyāsarūpeṇa prādurbhūtas tadyatheha karmajito lokaḥ kṣīyate evamevātra puṇyajito lokaḥ kṣīyate ity ādi śrutyā jātasya hi dhruvo mṛtyur iti smṛtisiddho yatkṛtaṃ kaṃ tad anityam iti yo nyāyas tatsaṃbhāvitatvena balavatyā kriyāphalamātrānityatāṃ paśyan // athāto brahmājijñāseti sūtreṇopaniṣadvicāraṃ pratijajñe tasyāyam arthaḥ etc.

Ends: fol: 60b

vande śrīrāgasiṃhākhyān vodhadān vodharūpiṇaḥ //

śrīmatsadāsukhākhyaṃś ca sacchāstrārthapradarśakān //1//

viṣṇumantrapadaśrīmaddharināthapadāṃbuje //

vande bhavānidāsāhasāvitrīmantradasya ca //2//

rājā sucetarāmākhyatā tasya ca padāṃbuje //

vaiṣṇavānāṃ dvijānāṃ ca pādau vande 'tibhaktitaḥ //3//

śrīmadrāmarameśāṅghrisaroruharajodbhutaṃ //

natvā rajopahaṃ granthaṃ bhṛtyas tatpāduke 'rpaye //4//

Suggested citation: Peterson J. "Incipit of 754-1891-95." Pandit. <panditproject.org/entity/97559/extract>. Updated on June 19, 2018 11:19 am IST.
Contributors: Jonathan Peterson
Attributed to: Vedānta BORI