Incipit of 115 B-1902-07

Extract
ID: 97491
Last update: 18.06.2018 - 14:14
Related Manuscripts
Extracted from manuscript: MS Pune BORI 115 B-1902-07

iha bhagavatpādābhidho bhagavān bhāṣyakāraḥ sarvopaniṣadarthasāragrāhikām upadeśasahasrīṃ gadyapadyavibhāgagrantharacanayā prakaṭīkurvan nādau gadyabandham ārabhamāṇaḥ prārīpsitaparisamāptipracayagamanādiprayojanaṃ śiṣṭācāraviśeṣapariprāptāṃ maṅgalam ācarasyatheti //

oṃ kāraścāthaśabdaś ca dvāv etau brahmaṇaḥ purā /

kaṇṭḥaṃ bhitvā viniryātau tasmāṅgalikāv ubhāv iti smṛtāv atha śabdasya

māṅgalikatvāvagamāt // etc.

Ends: fol. 63b:

brahmavidyāpratipādakāni sarvāni vedantavākyāni vistaratho bahuśākhopasaṃhāreṇa punaḥ punarālocayitavyānīty(fol. 46a)āḥ // dvir uktir gadyabandhasamāptidyotanārthā //

Suggested citation: Peterson J. "Incipit of 115 B-1902-07." Pandit. <panditproject.org/entity/97491/extract>. Updated on June 18, 2018 02:14 pm IST.
Contributors: Jonathan Peterson
Attributed to: Vedānta BORI