Incipit of 249-1892-95

Extract
ID: 97352
Last update: 13.06.2018 - 19:47
Related Manuscripts
Extracted from manuscript: MS Pune BORI 249-1892-95

ayaṃ cetanaḥ anādikarmapravāhena saṃsāramahārṇavanimagnaḥ ajñānenātmānamajñātvā tenājñānena hetunāhaṅkāramamakārayuktaḥ san ahaṅkāramamakārahetubhyāṃ rāgadveṣaparavaśaḥ san kāraṇabhūtābhyāṃ rāgadveṣābhyāṃ puṇyapāpahetubhyāṃ karmāṇyācaran etc.

Ends. - fol. 8a

iti ca

mama mātā mahālakṣmīḥ pitā ca śrīnṛkesarī /

iti naraharerdāsyatvaṃ cedasti kim alabhyaṃ jagatraye iti //

piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum iti ca //

gacchatāṃ durgamadhvānaṃ tṛṣṇāmūrcchitacetasam /

pātheyaṃ puṇḍarīkākṣanāmasaṅkīrtanāmṛtam // iti ca

śriyaḥ patyuḥ sarvavidhavandutvaṃ jñātvā sa eva nirhetukopāyaḥ iti sthitirātmārāmatvam // 18 //

Suggested citation: Maharaj S. "Incipit of 249-1892-95." Pandit. <panditproject.org/entity/97352/extract>. Updated on June 13, 2018 07:47 pm IST.
Contributors: Sukshmadarshi Maharaj
Attributed to: Vedānta BORI