Colophon phrase of 137-1895-98

Extract
ID: 97321
Last update: 04.06.2018 - 18:53
Related Manuscripts
Extracted from manuscript: MS Pune BORI 137-1895-98

fol. 77b com.: iti śrīmatsakalarājavipaduddharaṇasamarthetyādi virūkṣāvalīvirājamānasya śṛīhinmativarmaṇaḥ putrasya śrīrāmavarmaṇaṃ kṛtāv adhyātmarāmāsetukoḍaṣoḍaśasargaḥ // 1 //

yuddhādibhiḥ śrīmatānvānarān pratipūjya ca /

svānandena sthito 'yodhyā rāmaḥ pātu sa sevataḥ // 1 //

Ends: fol. 66b (of section 2.)

Text: (after the colophon)

pārvatyai parameśvareṇa gadite svadhyātmarāmāyaṇe

kāṇḍaiḥ satyabhir anviteti śubhade sargāḥ caturṣāṣṭakāḥ

ślokānāṃ tu śatadvayena sahitāny uktāni catvārisāhastrāṇy eva samāsataḥ śrutiśateṣūktānitasvārthaḥ // śrīrāma //

com: iti śrīmatsakalarājavipaduddharaṇa ..

uttarakāṇḍe navamaḥ sargaḥ // idaṃ pustakaṃ likhitaṃ harībhaṭa dhānurakarena śrīrāmā rāmadāsānucareṇa paro upākārārya // śrī rāmārpaṇamastu // śrīrāmarāma

Suggested citation: Peterson J. "Colophon phrase of 137-1895-98." Pandit. <panditproject.org/entity/97321/extract>. Updated on June 04, 2018 06:53 pm IST.
Contributors: Jonathan Peterson
Attributed to: Vedānta BORI