Other extract of 127-1871-72

Extract
ID: 97153
Last update: 01.07.2018 - 15:26
Related Manuscripts
Extracted from manuscript: MS Pune BORI 127-1871-72

After the colophon phrase the following Praśasti is to be found in the ms:

Ends: fol. 125b

ekādaśa tathā sapta caturdaśa ca diggajāḥ /

nyāyāḥ samanvaye proktā vijñātavyā manīṣibhiḥ // 1 //

trayodaśāṣṭabhiś caiva tathā saptadaśair nava /

nyāyā dvitīye 'py adhyāye virodhe saṃprakīrtitāḥ // 2 //

tṛtīye sādhanādhyāye ṣaḍbhir aṣṭabhir eva ca /

ṣaṭtriṃśadbhis tathā saptadaśabhi(ḥ) nyāyakalpanā // 3 //

phalādhyāye caturtho 'si caturdaśa ca rudrakāḥ /

ṣaṭsapta caiva vijñeyāḥ nyāyāḥ sarvārthasiddhidā // 4 //

samudāyognemīṣāt tu netrarandhrais tathātmanā // 192 //

vijñeyaḥ paṇḍitais sarvair lakṣmīnāthena varṇitaḥ // 5 //

Suggested citation: Chen D., J. Peterson. "Other extract of 127-1871-72." Pandit. <panditproject.org/entity/97153/extract>. Updated on July 01, 2018 03:26 pm IST.
Attributed to: Vedānta BORI