Explicit of 147-Viśrāma II

Extract
ID: 96823
Last update: 07.02.2018 - 20:58
Related Manuscripts
Extracted from manuscript: MS Pune BORI 147-Viśrāma II

mumukṣuṇā tadaṅgatayānuṣṭheye tadicchāprayuktecchādhīnamumukṣupravṛttiviṣayau

aṅgasyāṅgāṅgirūpaphalecchādhīnacikīrṣājanyakṛtisādhyatvād apūrvaviśiṣṭayāgecchayā

prayājāder iva sākṣātkāraviśiṣṭaśravaṇechayā manananididhyāsanayoś cikīrṣā

śravaṇasya mananādyaṅgatvābhāve tu sākṣātkārecchayaiva tayoḥ seti aṅgāṅgitāvicārasya

karttavyasya phalamitibhāvaḥ prameyāvagamaṃ pratyavadhānāt // etc.

Ends. Fol. 11b

tadanyāsādhyatve tadanyākaraṇakatve karaṇakatve 'pi nididhyāsanādhīnadhīkaraṇatve 'pi

apekṣitatayā apekṣitadhīghaṭitatayā cakitaśaktiṃ vinā abhidhatte vodhayati //

tarkaiḥ sārasvataiḥ etc.

Suggested citation: Peterson J. "Explicit of 147-Viśrāma II." Pandit. <panditproject.org/entity/96823/extract>. Updated on February 07, 2018 08:58 pm IST.
Contributors: Jonathan Peterson
Attributed to: Vedānta BORI