Incipit of MS Srinagar KashmirLib Sanskrit Manuscripts 1014.2

Extract
ID: 112805
Last update: 10.02.2023 - 07:54
Related Manuscripts

hassanasya rājyakālaḥ kaśmīreṣu 1529mitavikramābdam ārabhya <lb/>1541mitavikramābdaparyantam āsīd iti śrīvarakṛtarājataraṅgi<lb/>ṇīto jñāyate ayam eva nyāsakartuḥ śatikaṇṭhasya granthanirmāṇa<lb/>samayaḥ vṛttikartur jagaddharasyāyaṃ ṣaṣṭhaḥ puruṣaḥ | iti ta<lb/>nnaptṛkanyātanayātanūja iti vacanāt jñāyate | <lb/>svasti svāgatam arthy ahaṃ vidavibho kiṃ dīyatāṃ medinī <lb/>kā mātrā mama vikramatrayamitaṃ dattaṃ gṛhītaṃ mayā | <lb/>mā dehītyuśanāḥ kuto harir asau kiṃ pātram asmāt pa<lb/>ram itthaṃ yo balinārcito makhamukhe payāt sa no vāmanaḥ || <pb/>oṃ namo vighnahartre || oṃ namaḥ śivāya || oṃ namo sarasvatyai || oṃ namo viṣṇave || oṃ yo nirmā<lb/>ti bibharti saṃharati ca krīḍānukampādibhir nirdehas trijagatpramāṇapari<lb/>ṣatkhyāto yadicchāṃ vinā

More facts:
  • Fol. 1r
Suggested citation: Chakraborty D. "Incipit of MS Srinagar KashmirLib Sanskrit Manuscripts 1014.2." Pandit. <panditproject.org/entity/112805/extract>. Updated on February 10, 2023 07:54 am IST.
Contributors: Deepro Chakraborty