Incipit of MS Pune BORI 40/1919-24

Extract
ID: 109891
Work: Laghuvṛtti
Last update: 10.06.2021 - 10:51
Related Manuscripts
Extracted from manuscript: MS Pune BORI 40/1919-24

oṃ śrīgaṇeśāya namaḥ || siddham || oṃ siddho varṇasamā(mnā)yaḥ | varṇānām akārādīnāṃ || yaḥ krameṇa pāṭhaḥ | saḥ siddhaḥ | prasiddhaḥ || loke | iti kiṃ tenopadeṣṭenā | viḍu(?*dva)daṃganā | gopālabālaparyantaṃ tāvat | varṇāḥ a ā i ī || u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ || ka kha ga gha ṅa | ca cha ja jha ña | ṭa ṭha ḍa ḍha ṇa | ta tha da dha na | pa pha ba bha ma | ya ra la va śa ṣa sa ha || varṇa marṇoyāḥ kva prayojana || sarvatra || tatra caturdaśādau svaraḥ || tatra pradiddhe || varṇasamāmnāya ādau ye caturdaśavarṇāḥ | te svarasaṃjñā bhavaṃti ||

More facts:
  • Fol. 1 (fresh pagination)
Suggested citation: Chakraborty D. "Incipit of MS Pune BORI 40/1919-24." Pandit. <panditproject.org/entity/109891/extract>. Updated on June 10, 2021 10:51 am IST.
Contributors: Deepro Chakraborty