Incipit of MS Kathmandu NAK 1-1697/9

Extract
ID: 109661
Last update: 05.04.2021 - 22:07
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 1-1697/9

1oṃ namo maheśvarāyaḥ(!) ||
jambūnadamayaramye(!) puraṃ ramyavicitritaṃ ||
toraṇāmaṇimuktāni sobhanāni(!) svalaṅkrtā ||
vajravaiḍūryastambhāni sarvvaratno vicitritam |
sopānam indranīlena hemakāś ca na bhūṣitāṃ ||
laṃkāsokamayaṃ(!) vesma(!)stambharatnamayāni ca ||
anekaratnasaṃcchane(!) muktāhāravilambitā |
patākāmaṇḍite ratne(!) vātāyanasusobhanoḥ (!!) ||
pūrṇṇāni k⟪ā⟫alasaṃ dvāre pravālaviṭapo bahuṃ |
sarvvaratnamayaramyaṃ purandarapuropamā ||
paṭalāpadmarāgena saṃcchannā sobhanā(!) kṛtā ||
nṛtyanti bālakā(!) sarvve gāyanti ca hasanti ca |
surūpā ca virūpā ca nānārupā bhayāvahā ||
dvumukhās trimukhukhā caiva bahuvaktrām anekaśa ||
nārī bahuvidhākārā śu(!)rūpaṃ vikaṭānanā |
lambodarī kṛśāṅgī ca vāmanā sthūladehajā |
nityaṃ pramuditā sarvvaiḥ kecid gāyati nṛtyati |
ramyaṃ susobhanaṃ(!) laṅkā nānāpuṣpavibhūṣitā |
jātīlavaṅgayūthīnā(!) kundase(!) phālamālinī |
asoka(!)campakānāś(!) ca bakulo matiyuktavāṃ |
dhātakītilakāpuṣpaṃ sirīsa(!)nāgapuṣpikāḥ |

Suggested citation: Wujastyk D. "Incipit of MS Kathmandu NAK 1-1697/9." Pandit. <panditproject.org/entity/109661/extract>. Updated on April 05, 2021 10:07 pm IST.
Contributors: Dominik Wujastyk