Incipit of MS Kathmandu NAK 5/455

Extract
ID: 108709
Not work-specific.
Last update: 26.11.2020 - 05:11
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 5/455

yāni dravyāni puṇyāni maṅgalyāni śucīni ca
na cānyabhagnakhaṇḍāni puṃnāmāni priyāni ca
garbhiṇy evāny (!) upaharet ..māsyā bharaṇāni ca
na strī na puṃsakākhyāni …… ⁅galate⁆ tathā
dhūpitārcitasaṃmṛ⁅ṣṭaṃ saṃkāśa⁆hṛdyavarjita (!) ||
brahmaghoṣaiḥ savādittaiḥ (!) vāditaveśmaśa(myu)⁅taiḥ⁆
+++++śau..nte gurudevārcane ratāḥ
arccac cādityam udyante (!) ganda(!)dhūpārghyadājapaiḥ
kṣī○yamānañ ca śaśinaṃm (!) astaṃ yānta (!) ca bhāskaraṃ
na paśyed garbhiṇī nityaṃ nā(my) ubhau rāhuvar(sa)ga (!)
śomārko (!) śagraho (!) sru○tvā garbhiṇī garbhaveśmani
śāntihomaparāsītam uktayo ṃganta (!) yācaye⁅t⁆
++++d atithibhikṣāṃ dadyāt na prativārayet
svayaṃ prajvalite cā⁅gnau⁆ +.tyarthaṃ juhuyād ghṛ○taṃ
pūrṇṇakumbhaṃ ghṛtaṃ mālyaṃ pūrṇṇapātraṃ ghṛtan dadhiḥ
(fol. 22r1-1-3)

Suggested citation: Rimal M. "Incipit of MS Kathmandu NAK 5/455." Pandit. <panditproject.org/entity/108709/extract>. Updated on November 26, 2020 05:11 am IST.
Contributors: Madhusudan Rimal